Declension table of ?viśiṣṭavaiśiṣṭyabodhavicāra

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭavaiśiṣṭyabodhavicāraḥ viśiṣṭavaiśiṣṭyabodhavicārau viśiṣṭavaiśiṣṭyabodhavicārāḥ
Vocativeviśiṣṭavaiśiṣṭyabodhavicāra viśiṣṭavaiśiṣṭyabodhavicārau viśiṣṭavaiśiṣṭyabodhavicārāḥ
Accusativeviśiṣṭavaiśiṣṭyabodhavicāram viśiṣṭavaiśiṣṭyabodhavicārau viśiṣṭavaiśiṣṭyabodhavicārān
Instrumentalviśiṣṭavaiśiṣṭyabodhavicāreṇa viśiṣṭavaiśiṣṭyabodhavicārābhyām viśiṣṭavaiśiṣṭyabodhavicāraiḥ viśiṣṭavaiśiṣṭyabodhavicārebhiḥ
Dativeviśiṣṭavaiśiṣṭyabodhavicārāya viśiṣṭavaiśiṣṭyabodhavicārābhyām viśiṣṭavaiśiṣṭyabodhavicārebhyaḥ
Ablativeviśiṣṭavaiśiṣṭyabodhavicārāt viśiṣṭavaiśiṣṭyabodhavicārābhyām viśiṣṭavaiśiṣṭyabodhavicārebhyaḥ
Genitiveviśiṣṭavaiśiṣṭyabodhavicārasya viśiṣṭavaiśiṣṭyabodhavicārayoḥ viśiṣṭavaiśiṣṭyabodhavicārāṇām
Locativeviśiṣṭavaiśiṣṭyabodhavicāre viśiṣṭavaiśiṣṭyabodhavicārayoḥ viśiṣṭavaiśiṣṭyabodhavicāreṣu

Compound viśiṣṭavaiśiṣṭyabodhavicāra -

Adverb -viśiṣṭavaiśiṣṭyabodhavicāram -viśiṣṭavaiśiṣṭyabodhavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria