Declension table of ?viśiṣṭatarā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭatarā viśiṣṭatare viśiṣṭatarāḥ
Vocativeviśiṣṭatare viśiṣṭatare viśiṣṭatarāḥ
Accusativeviśiṣṭatarām viśiṣṭatare viśiṣṭatarāḥ
Instrumentalviśiṣṭatarayā viśiṣṭatarābhyām viśiṣṭatarābhiḥ
Dativeviśiṣṭatarāyai viśiṣṭatarābhyām viśiṣṭatarābhyaḥ
Ablativeviśiṣṭatarāyāḥ viśiṣṭatarābhyām viśiṣṭatarābhyaḥ
Genitiveviśiṣṭatarāyāḥ viśiṣṭatarayoḥ viśiṣṭatarāṇām
Locativeviśiṣṭatarāyām viśiṣṭatarayoḥ viśiṣṭatarāsu

Adverb -viśiṣṭataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria