Declension table of ?viśiṣṭatara

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭataraḥ viśiṣṭatarau viśiṣṭatarāḥ
Vocativeviśiṣṭatara viśiṣṭatarau viśiṣṭatarāḥ
Accusativeviśiṣṭataram viśiṣṭatarau viśiṣṭatarān
Instrumentalviśiṣṭatareṇa viśiṣṭatarābhyām viśiṣṭataraiḥ viśiṣṭatarebhiḥ
Dativeviśiṣṭatarāya viśiṣṭatarābhyām viśiṣṭatarebhyaḥ
Ablativeviśiṣṭatarāt viśiṣṭatarābhyām viśiṣṭatarebhyaḥ
Genitiveviśiṣṭatarasya viśiṣṭatarayoḥ viśiṣṭatarāṇām
Locativeviśiṣṭatare viśiṣṭatarayoḥ viśiṣṭatareṣu

Compound viśiṣṭatara -

Adverb -viśiṣṭataram -viśiṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria