Declension table of ?viśiṣṭatama

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭatamaḥ viśiṣṭatamau viśiṣṭatamāḥ
Vocativeviśiṣṭatama viśiṣṭatamau viśiṣṭatamāḥ
Accusativeviśiṣṭatamam viśiṣṭatamau viśiṣṭatamān
Instrumentalviśiṣṭatamena viśiṣṭatamābhyām viśiṣṭatamaiḥ viśiṣṭatamebhiḥ
Dativeviśiṣṭatamāya viśiṣṭatamābhyām viśiṣṭatamebhyaḥ
Ablativeviśiṣṭatamāt viśiṣṭatamābhyām viśiṣṭatamebhyaḥ
Genitiveviśiṣṭatamasya viśiṣṭatamayoḥ viśiṣṭatamānām
Locativeviśiṣṭatame viśiṣṭatamayoḥ viśiṣṭatameṣu

Compound viśiṣṭatama -

Adverb -viśiṣṭatamam -viśiṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria