Declension table of ?viśiṣṭaliṅgā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭaliṅgā viśiṣṭaliṅge viśiṣṭaliṅgāḥ
Vocativeviśiṣṭaliṅge viśiṣṭaliṅge viśiṣṭaliṅgāḥ
Accusativeviśiṣṭaliṅgām viśiṣṭaliṅge viśiṣṭaliṅgāḥ
Instrumentalviśiṣṭaliṅgayā viśiṣṭaliṅgābhyām viśiṣṭaliṅgābhiḥ
Dativeviśiṣṭaliṅgāyai viśiṣṭaliṅgābhyām viśiṣṭaliṅgābhyaḥ
Ablativeviśiṣṭaliṅgāyāḥ viśiṣṭaliṅgābhyām viśiṣṭaliṅgābhyaḥ
Genitiveviśiṣṭaliṅgāyāḥ viśiṣṭaliṅgayoḥ viśiṣṭaliṅgānām
Locativeviśiṣṭaliṅgāyām viśiṣṭaliṅgayoḥ viśiṣṭaliṅgāsu

Adverb -viśiṣṭaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria