Declension table of ?viśiṣṭaliṅga

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭaliṅgaḥ viśiṣṭaliṅgau viśiṣṭaliṅgāḥ
Vocativeviśiṣṭaliṅga viśiṣṭaliṅgau viśiṣṭaliṅgāḥ
Accusativeviśiṣṭaliṅgam viśiṣṭaliṅgau viśiṣṭaliṅgān
Instrumentalviśiṣṭaliṅgena viśiṣṭaliṅgābhyām viśiṣṭaliṅgaiḥ viśiṣṭaliṅgebhiḥ
Dativeviśiṣṭaliṅgāya viśiṣṭaliṅgābhyām viśiṣṭaliṅgebhyaḥ
Ablativeviśiṣṭaliṅgāt viśiṣṭaliṅgābhyām viśiṣṭaliṅgebhyaḥ
Genitiveviśiṣṭaliṅgasya viśiṣṭaliṅgayoḥ viśiṣṭaliṅgānām
Locativeviśiṣṭaliṅge viśiṣṭaliṅgayoḥ viśiṣṭaliṅgeṣu

Compound viśiṣṭaliṅga -

Adverb -viśiṣṭaliṅgam -viśiṣṭaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria