Declension table of ?viśiṣṭakulā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭakulā viśiṣṭakule viśiṣṭakulāḥ
Vocativeviśiṣṭakule viśiṣṭakule viśiṣṭakulāḥ
Accusativeviśiṣṭakulām viśiṣṭakule viśiṣṭakulāḥ
Instrumentalviśiṣṭakulayā viśiṣṭakulābhyām viśiṣṭakulābhiḥ
Dativeviśiṣṭakulāyai viśiṣṭakulābhyām viśiṣṭakulābhyaḥ
Ablativeviśiṣṭakulāyāḥ viśiṣṭakulābhyām viśiṣṭakulābhyaḥ
Genitiveviśiṣṭakulāyāḥ viśiṣṭakulayoḥ viśiṣṭakulānām
Locativeviśiṣṭakulāyām viśiṣṭakulayoḥ viśiṣṭakulāsu

Adverb -viśiṣṭakulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria