Declension table of ?viśiṣṭabuddhi

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭabuddhiḥ viśiṣṭabuddhī viśiṣṭabuddhayaḥ
Vocativeviśiṣṭabuddhe viśiṣṭabuddhī viśiṣṭabuddhayaḥ
Accusativeviśiṣṭabuddhim viśiṣṭabuddhī viśiṣṭabuddhīḥ
Instrumentalviśiṣṭabuddhyā viśiṣṭabuddhibhyām viśiṣṭabuddhibhiḥ
Dativeviśiṣṭabuddhyai viśiṣṭabuddhaye viśiṣṭabuddhibhyām viśiṣṭabuddhibhyaḥ
Ablativeviśiṣṭabuddhyāḥ viśiṣṭabuddheḥ viśiṣṭabuddhibhyām viśiṣṭabuddhibhyaḥ
Genitiveviśiṣṭabuddhyāḥ viśiṣṭabuddheḥ viśiṣṭabuddhyoḥ viśiṣṭabuddhīnām
Locativeviśiṣṭabuddhyām viśiṣṭabuddhau viśiṣṭabuddhyoḥ viśiṣṭabuddhiṣu

Compound viśiṣṭabuddhi -

Adverb -viśiṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria