Declension table of ?viśiṣṭādvaitavijayavāda

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭādvaitavijayavādaḥ viśiṣṭādvaitavijayavādau viśiṣṭādvaitavijayavādāḥ
Vocativeviśiṣṭādvaitavijayavāda viśiṣṭādvaitavijayavādau viśiṣṭādvaitavijayavādāḥ
Accusativeviśiṣṭādvaitavijayavādam viśiṣṭādvaitavijayavādau viśiṣṭādvaitavijayavādān
Instrumentalviśiṣṭādvaitavijayavādena viśiṣṭādvaitavijayavādābhyām viśiṣṭādvaitavijayavādaiḥ viśiṣṭādvaitavijayavādebhiḥ
Dativeviśiṣṭādvaitavijayavādāya viśiṣṭādvaitavijayavādābhyām viśiṣṭādvaitavijayavādebhyaḥ
Ablativeviśiṣṭādvaitavijayavādāt viśiṣṭādvaitavijayavādābhyām viśiṣṭādvaitavijayavādebhyaḥ
Genitiveviśiṣṭādvaitavijayavādasya viśiṣṭādvaitavijayavādayoḥ viśiṣṭādvaitavijayavādānām
Locativeviśiṣṭādvaitavijayavāde viśiṣṭādvaitavijayavādayoḥ viśiṣṭādvaitavijayavādeṣu

Compound viśiṣṭādvaitavijayavāda -

Adverb -viśiṣṭādvaitavijayavādam -viśiṣṭādvaitavijayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria