Declension table of ?viśiṣṭādvaitacandrikā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭādvaitacandrikā viśiṣṭādvaitacandrike viśiṣṭādvaitacandrikāḥ
Vocativeviśiṣṭādvaitacandrike viśiṣṭādvaitacandrike viśiṣṭādvaitacandrikāḥ
Accusativeviśiṣṭādvaitacandrikām viśiṣṭādvaitacandrike viśiṣṭādvaitacandrikāḥ
Instrumentalviśiṣṭādvaitacandrikayā viśiṣṭādvaitacandrikābhyām viśiṣṭādvaitacandrikābhiḥ
Dativeviśiṣṭādvaitacandrikāyai viśiṣṭādvaitacandrikābhyām viśiṣṭādvaitacandrikābhyaḥ
Ablativeviśiṣṭādvaitacandrikāyāḥ viśiṣṭādvaitacandrikābhyām viśiṣṭādvaitacandrikābhyaḥ
Genitiveviśiṣṭādvaitacandrikāyāḥ viśiṣṭādvaitacandrikayoḥ viśiṣṭādvaitacandrikāṇām
Locativeviśiṣṭādvaitacandrikāyām viśiṣṭādvaitacandrikayoḥ viśiṣṭādvaitacandrikāsu

Adverb -viśiṣṭādvaitacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria