Declension table of viśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭam viśiṣṭe viśiṣṭāni
Vocativeviśiṣṭa viśiṣṭe viśiṣṭāni
Accusativeviśiṣṭam viśiṣṭe viśiṣṭāni
Instrumentalviśiṣṭena viśiṣṭābhyām viśiṣṭaiḥ
Dativeviśiṣṭāya viśiṣṭābhyām viśiṣṭebhyaḥ
Ablativeviśiṣṭāt viśiṣṭābhyām viśiṣṭebhyaḥ
Genitiveviśiṣṭasya viśiṣṭayoḥ viśiṣṭānām
Locativeviśiṣṭe viśiṣṭayoḥ viśiṣṭeṣu

Compound viśiṣṭa -

Adverb -viśiṣṭam -viśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria