Declension table of viśeṣyatā

Deva

FeminineSingularDualPlural
Nominativeviśeṣyatā viśeṣyate viśeṣyatāḥ
Vocativeviśeṣyate viśeṣyate viśeṣyatāḥ
Accusativeviśeṣyatām viśeṣyate viśeṣyatāḥ
Instrumentalviśeṣyatayā viśeṣyatābhyām viśeṣyatābhiḥ
Dativeviśeṣyatāyai viśeṣyatābhyām viśeṣyatābhyaḥ
Ablativeviśeṣyatāyāḥ viśeṣyatābhyām viśeṣyatābhyaḥ
Genitiveviśeṣyatāyāḥ viśeṣyatayoḥ viśeṣyatānām
Locativeviśeṣyatāyām viśeṣyatayoḥ viśeṣyatāsu

Adverb -viśeṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria