Declension table of viśeṣokti

Deva

FeminineSingularDualPlural
Nominativeviśeṣoktiḥ viśeṣoktī viśeṣoktayaḥ
Vocativeviśeṣokte viśeṣoktī viśeṣoktayaḥ
Accusativeviśeṣoktim viśeṣoktī viśeṣoktīḥ
Instrumentalviśeṣoktyā viśeṣoktibhyām viśeṣoktibhiḥ
Dativeviśeṣoktyai viśeṣoktaye viśeṣoktibhyām viśeṣoktibhyaḥ
Ablativeviśeṣoktyāḥ viśeṣokteḥ viśeṣoktibhyām viśeṣoktibhyaḥ
Genitiveviśeṣoktyāḥ viśeṣokteḥ viśeṣoktyoḥ viśeṣoktīnām
Locativeviśeṣoktyām viśeṣoktau viśeṣoktyoḥ viśeṣoktiṣu

Compound viśeṣokti -

Adverb -viśeṣokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria