Declension table of ?viśeṣocchvasita

Deva

NeuterSingularDualPlural
Nominativeviśeṣocchvasitam viśeṣocchvasite viśeṣocchvasitāni
Vocativeviśeṣocchvasita viśeṣocchvasite viśeṣocchvasitāni
Accusativeviśeṣocchvasitam viśeṣocchvasite viśeṣocchvasitāni
Instrumentalviśeṣocchvasitena viśeṣocchvasitābhyām viśeṣocchvasitaiḥ
Dativeviśeṣocchvasitāya viśeṣocchvasitābhyām viśeṣocchvasitebhyaḥ
Ablativeviśeṣocchvasitāt viśeṣocchvasitābhyām viśeṣocchvasitebhyaḥ
Genitiveviśeṣocchvasitasya viśeṣocchvasitayoḥ viśeṣocchvasitānām
Locativeviśeṣocchvasite viśeṣocchvasitayoḥ viśeṣocchvasiteṣu

Compound viśeṣocchvasita -

Adverb -viśeṣocchvasitam -viśeṣocchvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria