Declension table of ?viśeṣita

Deva

MasculineSingularDualPlural
Nominativeviśeṣitaḥ viśeṣitau viśeṣitāḥ
Vocativeviśeṣita viśeṣitau viśeṣitāḥ
Accusativeviśeṣitam viśeṣitau viśeṣitān
Instrumentalviśeṣitena viśeṣitābhyām viśeṣitaiḥ viśeṣitebhiḥ
Dativeviśeṣitāya viśeṣitābhyām viśeṣitebhyaḥ
Ablativeviśeṣitāt viśeṣitābhyām viśeṣitebhyaḥ
Genitiveviśeṣitasya viśeṣitayoḥ viśeṣitānām
Locativeviśeṣite viśeṣitayoḥ viśeṣiteṣu

Compound viśeṣita -

Adverb -viśeṣitam -viśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria