Declension table of ?viśeṣaśālin

Deva

NeuterSingularDualPlural
Nominativeviśeṣaśāli viśeṣaśālinī viśeṣaśālīni
Vocativeviśeṣaśālin viśeṣaśāli viśeṣaśālinī viśeṣaśālīni
Accusativeviśeṣaśāli viśeṣaśālinī viśeṣaśālīni
Instrumentalviśeṣaśālinā viśeṣaśālibhyām viśeṣaśālibhiḥ
Dativeviśeṣaśāline viśeṣaśālibhyām viśeṣaśālibhyaḥ
Ablativeviśeṣaśālinaḥ viśeṣaśālibhyām viśeṣaśālibhyaḥ
Genitiveviśeṣaśālinaḥ viśeṣaśālinoḥ viśeṣaśālinām
Locativeviśeṣaśālini viśeṣaśālinoḥ viśeṣaśāliṣu

Compound viśeṣaśāli -

Adverb -viśeṣaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria