Declension table of ?viśeṣaśālin

Deva

MasculineSingularDualPlural
Nominativeviśeṣaśālī viśeṣaśālinau viśeṣaśālinaḥ
Vocativeviśeṣaśālin viśeṣaśālinau viśeṣaśālinaḥ
Accusativeviśeṣaśālinam viśeṣaśālinau viśeṣaśālinaḥ
Instrumentalviśeṣaśālinā viśeṣaśālibhyām viśeṣaśālibhiḥ
Dativeviśeṣaśāline viśeṣaśālibhyām viśeṣaśālibhyaḥ
Ablativeviśeṣaśālinaḥ viśeṣaśālibhyām viśeṣaśālibhyaḥ
Genitiveviśeṣaśālinaḥ viśeṣaśālinoḥ viśeṣaśālinām
Locativeviśeṣaśālini viśeṣaśālinoḥ viśeṣaśāliṣu

Compound viśeṣaśāli -

Adverb -viśeṣaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria