Declension table of ?viśeṣavyāptirahasya

Deva

NeuterSingularDualPlural
Nominativeviśeṣavyāptirahasyam viśeṣavyāptirahasye viśeṣavyāptirahasyāni
Vocativeviśeṣavyāptirahasya viśeṣavyāptirahasye viśeṣavyāptirahasyāni
Accusativeviśeṣavyāptirahasyam viśeṣavyāptirahasye viśeṣavyāptirahasyāni
Instrumentalviśeṣavyāptirahasyena viśeṣavyāptirahasyābhyām viśeṣavyāptirahasyaiḥ
Dativeviśeṣavyāptirahasyāya viśeṣavyāptirahasyābhyām viśeṣavyāptirahasyebhyaḥ
Ablativeviśeṣavyāptirahasyāt viśeṣavyāptirahasyābhyām viśeṣavyāptirahasyebhyaḥ
Genitiveviśeṣavyāptirahasyasya viśeṣavyāptirahasyayoḥ viśeṣavyāptirahasyānām
Locativeviśeṣavyāptirahasye viśeṣavyāptirahasyayoḥ viśeṣavyāptirahasyeṣu

Compound viśeṣavyāptirahasya -

Adverb -viśeṣavyāptirahasyam -viśeṣavyāptirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria