Declension table of ?viśeṣavikramaruci

Deva

NeuterSingularDualPlural
Nominativeviśeṣavikramaruci viśeṣavikramarucinī viśeṣavikramarucīni
Vocativeviśeṣavikramaruci viśeṣavikramarucinī viśeṣavikramarucīni
Accusativeviśeṣavikramaruci viśeṣavikramarucinī viśeṣavikramarucīni
Instrumentalviśeṣavikramarucinā viśeṣavikramarucibhyām viśeṣavikramarucibhiḥ
Dativeviśeṣavikramarucine viśeṣavikramarucibhyām viśeṣavikramarucibhyaḥ
Ablativeviśeṣavikramarucinaḥ viśeṣavikramarucibhyām viśeṣavikramarucibhyaḥ
Genitiveviśeṣavikramarucinaḥ viśeṣavikramarucinoḥ viśeṣavikramarucīnām
Locativeviśeṣavikramarucini viśeṣavikramarucinoḥ viśeṣavikramaruciṣu

Compound viśeṣavikramaruci -

Adverb -viśeṣavikramaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria