Declension table of ?viśeṣavidvas

Deva

MasculineSingularDualPlural
Nominativeviśeṣavidvān viśeṣavidvāṃsau viśeṣavidvāṃsaḥ
Vocativeviśeṣavidvan viśeṣavidvāṃsau viśeṣavidvāṃsaḥ
Accusativeviśeṣavidvāṃsam viśeṣavidvāṃsau viśeṣaviduṣaḥ
Instrumentalviśeṣaviduṣā viśeṣavidvadbhyām viśeṣavidvadbhiḥ
Dativeviśeṣaviduṣe viśeṣavidvadbhyām viśeṣavidvadbhyaḥ
Ablativeviśeṣaviduṣaḥ viśeṣavidvadbhyām viśeṣavidvadbhyaḥ
Genitiveviśeṣaviduṣaḥ viśeṣaviduṣoḥ viśeṣaviduṣām
Locativeviśeṣaviduṣi viśeṣaviduṣoḥ viśeṣavidvatsu

Compound viśeṣavidvat -

Adverb -viśeṣavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria