Declension table of ?viśeṣavidhi

Deva

MasculineSingularDualPlural
Nominativeviśeṣavidhiḥ viśeṣavidhī viśeṣavidhayaḥ
Vocativeviśeṣavidhe viśeṣavidhī viśeṣavidhayaḥ
Accusativeviśeṣavidhim viśeṣavidhī viśeṣavidhīn
Instrumentalviśeṣavidhinā viśeṣavidhibhyām viśeṣavidhibhiḥ
Dativeviśeṣavidhaye viśeṣavidhibhyām viśeṣavidhibhyaḥ
Ablativeviśeṣavidheḥ viśeṣavidhibhyām viśeṣavidhibhyaḥ
Genitiveviśeṣavidheḥ viśeṣavidhyoḥ viśeṣavidhīnām
Locativeviśeṣavidhau viśeṣavidhyoḥ viśeṣavidhiṣu

Compound viśeṣavidhi -

Adverb -viśeṣavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria