Declension table of ?viśeṣavidā

Deva

FeminineSingularDualPlural
Nominativeviśeṣavidā viśeṣavide viśeṣavidāḥ
Vocativeviśeṣavide viśeṣavide viśeṣavidāḥ
Accusativeviśeṣavidām viśeṣavide viśeṣavidāḥ
Instrumentalviśeṣavidayā viśeṣavidābhyām viśeṣavidābhiḥ
Dativeviśeṣavidāyai viśeṣavidābhyām viśeṣavidābhyaḥ
Ablativeviśeṣavidāyāḥ viśeṣavidābhyām viśeṣavidābhyaḥ
Genitiveviśeṣavidāyāḥ viśeṣavidayoḥ viśeṣavidānām
Locativeviśeṣavidāyām viśeṣavidayoḥ viśeṣavidāsu

Adverb -viśeṣavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria