Declension table of ?viśeṣavid

Deva

NeuterSingularDualPlural
Nominativeviśeṣavit viśeṣavidī viśeṣavindi
Vocativeviśeṣavit viśeṣavidī viśeṣavindi
Accusativeviśeṣavit viśeṣavidī viśeṣavindi
Instrumentalviśeṣavidā viśeṣavidbhyām viśeṣavidbhiḥ
Dativeviśeṣavide viśeṣavidbhyām viśeṣavidbhyaḥ
Ablativeviśeṣavidaḥ viśeṣavidbhyām viśeṣavidbhyaḥ
Genitiveviśeṣavidaḥ viśeṣavidoḥ viśeṣavidām
Locativeviśeṣavidi viśeṣavidoḥ viśeṣavitsu

Compound viśeṣavit -

Adverb -viśeṣavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria