Declension table of ?viśeṣavādin

Deva

MasculineSingularDualPlural
Nominativeviśeṣavādī viśeṣavādinau viśeṣavādinaḥ
Vocativeviśeṣavādin viśeṣavādinau viśeṣavādinaḥ
Accusativeviśeṣavādinam viśeṣavādinau viśeṣavādinaḥ
Instrumentalviśeṣavādinā viśeṣavādibhyām viśeṣavādibhiḥ
Dativeviśeṣavādine viśeṣavādibhyām viśeṣavādibhyaḥ
Ablativeviśeṣavādinaḥ viśeṣavādibhyām viśeṣavādibhyaḥ
Genitiveviśeṣavādinaḥ viśeṣavādinoḥ viśeṣavādinām
Locativeviśeṣavādini viśeṣavādinoḥ viśeṣavādiṣu

Compound viśeṣavādi -

Adverb -viśeṣavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria