Declension table of ?viśeṣavādaṭīkā

Deva

FeminineSingularDualPlural
Nominativeviśeṣavādaṭīkā viśeṣavādaṭīke viśeṣavādaṭīkāḥ
Vocativeviśeṣavādaṭīke viśeṣavādaṭīke viśeṣavādaṭīkāḥ
Accusativeviśeṣavādaṭīkām viśeṣavādaṭīke viśeṣavādaṭīkāḥ
Instrumentalviśeṣavādaṭīkayā viśeṣavādaṭīkābhyām viśeṣavādaṭīkābhiḥ
Dativeviśeṣavādaṭīkāyai viśeṣavādaṭīkābhyām viśeṣavādaṭīkābhyaḥ
Ablativeviśeṣavādaṭīkāyāḥ viśeṣavādaṭīkābhyām viśeṣavādaṭīkābhyaḥ
Genitiveviśeṣavādaṭīkāyāḥ viśeṣavādaṭīkayoḥ viśeṣavādaṭīkānām
Locativeviśeṣavādaṭīkāyām viśeṣavādaṭīkayoḥ viśeṣavādaṭīkāsu

Adverb -viśeṣavādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria