Declension table of ?viśeṣavāda

Deva

MasculineSingularDualPlural
Nominativeviśeṣavādaḥ viśeṣavādau viśeṣavādāḥ
Vocativeviśeṣavāda viśeṣavādau viśeṣavādāḥ
Accusativeviśeṣavādam viśeṣavādau viśeṣavādān
Instrumentalviśeṣavādena viśeṣavādābhyām viśeṣavādaiḥ viśeṣavādebhiḥ
Dativeviśeṣavādāya viśeṣavādābhyām viśeṣavādebhyaḥ
Ablativeviśeṣavādāt viśeṣavādābhyām viśeṣavādebhyaḥ
Genitiveviśeṣavādasya viśeṣavādayoḥ viśeṣavādānām
Locativeviśeṣavāde viśeṣavādayoḥ viśeṣavādeṣu

Compound viśeṣavāda -

Adverb -viśeṣavādam -viśeṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria