Declension table of ?viśeṣatva

Deva

NeuterSingularDualPlural
Nominativeviśeṣatvam viśeṣatve viśeṣatvāni
Vocativeviśeṣatva viśeṣatve viśeṣatvāni
Accusativeviśeṣatvam viśeṣatve viśeṣatvāni
Instrumentalviśeṣatvena viśeṣatvābhyām viśeṣatvaiḥ
Dativeviśeṣatvāya viśeṣatvābhyām viśeṣatvebhyaḥ
Ablativeviśeṣatvāt viśeṣatvābhyām viśeṣatvebhyaḥ
Genitiveviśeṣatvasya viśeṣatvayoḥ viśeṣatvānām
Locativeviśeṣatve viśeṣatvayoḥ viśeṣatveṣu

Compound viśeṣatva -

Adverb -viśeṣatvam -viśeṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria