Declension table of ?viśeṣasthā

Deva

FeminineSingularDualPlural
Nominativeviśeṣasthā viśeṣasthe viśeṣasthāḥ
Vocativeviśeṣasthe viśeṣasthe viśeṣasthāḥ
Accusativeviśeṣasthām viśeṣasthe viśeṣasthāḥ
Instrumentalviśeṣasthayā viśeṣasthābhyām viśeṣasthābhiḥ
Dativeviśeṣasthāyai viśeṣasthābhyām viśeṣasthābhyaḥ
Ablativeviśeṣasthāyāḥ viśeṣasthābhyām viśeṣasthābhyaḥ
Genitiveviśeṣasthāyāḥ viśeṣasthayoḥ viśeṣasthānām
Locativeviśeṣasthāyām viśeṣasthayoḥ viśeṣasthāsu

Adverb -viśeṣastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria