Declension table of ?viśeṣastha

Deva

MasculineSingularDualPlural
Nominativeviśeṣasthaḥ viśeṣasthau viśeṣasthāḥ
Vocativeviśeṣastha viśeṣasthau viśeṣasthāḥ
Accusativeviśeṣastham viśeṣasthau viśeṣasthān
Instrumentalviśeṣasthena viśeṣasthābhyām viśeṣasthaiḥ viśeṣasthebhiḥ
Dativeviśeṣasthāya viśeṣasthābhyām viśeṣasthebhyaḥ
Ablativeviśeṣasthāt viśeṣasthābhyām viśeṣasthebhyaḥ
Genitiveviśeṣasthasya viśeṣasthayoḥ viśeṣasthānām
Locativeviśeṣasthe viśeṣasthayoḥ viśeṣastheṣu

Compound viśeṣastha -

Adverb -viśeṣastham -viśeṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria