Declension table of ?viśeṣaramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaramaṇīyā viśeṣaramaṇīye viśeṣaramaṇīyāḥ
Vocativeviśeṣaramaṇīye viśeṣaramaṇīye viśeṣaramaṇīyāḥ
Accusativeviśeṣaramaṇīyām viśeṣaramaṇīye viśeṣaramaṇīyāḥ
Instrumentalviśeṣaramaṇīyayā viśeṣaramaṇīyābhyām viśeṣaramaṇīyābhiḥ
Dativeviśeṣaramaṇīyāyai viśeṣaramaṇīyābhyām viśeṣaramaṇīyābhyaḥ
Ablativeviśeṣaramaṇīyāyāḥ viśeṣaramaṇīyābhyām viśeṣaramaṇīyābhyaḥ
Genitiveviśeṣaramaṇīyāyāḥ viśeṣaramaṇīyayoḥ viśeṣaramaṇīyānām
Locativeviśeṣaramaṇīyāyām viśeṣaramaṇīyayoḥ viśeṣaramaṇīyāsu

Adverb -viśeṣaramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria