Declension table of ?viśeṣapratipatti

Deva

FeminineSingularDualPlural
Nominativeviśeṣapratipattiḥ viśeṣapratipattī viśeṣapratipattayaḥ
Vocativeviśeṣapratipatte viśeṣapratipattī viśeṣapratipattayaḥ
Accusativeviśeṣapratipattim viśeṣapratipattī viśeṣapratipattīḥ
Instrumentalviśeṣapratipattyā viśeṣapratipattibhyām viśeṣapratipattibhiḥ
Dativeviśeṣapratipattyai viśeṣapratipattaye viśeṣapratipattibhyām viśeṣapratipattibhyaḥ
Ablativeviśeṣapratipattyāḥ viśeṣapratipatteḥ viśeṣapratipattibhyām viśeṣapratipattibhyaḥ
Genitiveviśeṣapratipattyāḥ viśeṣapratipatteḥ viśeṣapratipattyoḥ viśeṣapratipattīnām
Locativeviśeṣapratipattyām viśeṣapratipattau viśeṣapratipattyoḥ viśeṣapratipattiṣu

Compound viśeṣapratipatti -

Adverb -viśeṣapratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria