Declension table of ?viśeṣapatanīya

Deva

NeuterSingularDualPlural
Nominativeviśeṣapatanīyam viśeṣapatanīye viśeṣapatanīyāni
Vocativeviśeṣapatanīya viśeṣapatanīye viśeṣapatanīyāni
Accusativeviśeṣapatanīyam viśeṣapatanīye viśeṣapatanīyāni
Instrumentalviśeṣapatanīyena viśeṣapatanīyābhyām viśeṣapatanīyaiḥ
Dativeviśeṣapatanīyāya viśeṣapatanīyābhyām viśeṣapatanīyebhyaḥ
Ablativeviśeṣapatanīyāt viśeṣapatanīyābhyām viśeṣapatanīyebhyaḥ
Genitiveviśeṣapatanīyasya viśeṣapatanīyayoḥ viśeṣapatanīyānām
Locativeviśeṣapatanīye viśeṣapatanīyayoḥ viśeṣapatanīyeṣu

Compound viśeṣapatanīya -

Adverb -viśeṣapatanīyam -viśeṣapatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria