Declension table of ?viśeṣapadārtha

Deva

MasculineSingularDualPlural
Nominativeviśeṣapadārthaḥ viśeṣapadārthau viśeṣapadārthāḥ
Vocativeviśeṣapadārtha viśeṣapadārthau viśeṣapadārthāḥ
Accusativeviśeṣapadārtham viśeṣapadārthau viśeṣapadārthān
Instrumentalviśeṣapadārthena viśeṣapadārthābhyām viśeṣapadārthaiḥ viśeṣapadārthebhiḥ
Dativeviśeṣapadārthāya viśeṣapadārthābhyām viśeṣapadārthebhyaḥ
Ablativeviśeṣapadārthāt viśeṣapadārthābhyām viśeṣapadārthebhyaḥ
Genitiveviśeṣapadārthasya viśeṣapadārthayoḥ viśeṣapadārthānām
Locativeviśeṣapadārthe viśeṣapadārthayoḥ viśeṣapadārtheṣu

Compound viśeṣapadārtha -

Adverb -viśeṣapadārtham -viśeṣapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria