Declension table of ?viśeṣaniruktiprakāśa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaniruktiprakāśaḥ viśeṣaniruktiprakāśau viśeṣaniruktiprakāśāḥ
Vocativeviśeṣaniruktiprakāśa viśeṣaniruktiprakāśau viśeṣaniruktiprakāśāḥ
Accusativeviśeṣaniruktiprakāśam viśeṣaniruktiprakāśau viśeṣaniruktiprakāśān
Instrumentalviśeṣaniruktiprakāśena viśeṣaniruktiprakāśābhyām viśeṣaniruktiprakāśaiḥ viśeṣaniruktiprakāśebhiḥ
Dativeviśeṣaniruktiprakāśāya viśeṣaniruktiprakāśābhyām viśeṣaniruktiprakāśebhyaḥ
Ablativeviśeṣaniruktiprakāśāt viśeṣaniruktiprakāśābhyām viśeṣaniruktiprakāśebhyaḥ
Genitiveviśeṣaniruktiprakāśasya viśeṣaniruktiprakāśayoḥ viśeṣaniruktiprakāśānām
Locativeviśeṣaniruktiprakāśe viśeṣaniruktiprakāśayoḥ viśeṣaniruktiprakāśeṣu

Compound viśeṣaniruktiprakāśa -

Adverb -viśeṣaniruktiprakāśam -viśeṣaniruktiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria