Declension table of ?viśeṣaniruktikroḍa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaniruktikroḍaḥ viśeṣaniruktikroḍau viśeṣaniruktikroḍāḥ
Vocativeviśeṣaniruktikroḍa viśeṣaniruktikroḍau viśeṣaniruktikroḍāḥ
Accusativeviśeṣaniruktikroḍam viśeṣaniruktikroḍau viśeṣaniruktikroḍān
Instrumentalviśeṣaniruktikroḍena viśeṣaniruktikroḍābhyām viśeṣaniruktikroḍaiḥ viśeṣaniruktikroḍebhiḥ
Dativeviśeṣaniruktikroḍāya viśeṣaniruktikroḍābhyām viśeṣaniruktikroḍebhyaḥ
Ablativeviśeṣaniruktikroḍāt viśeṣaniruktikroḍābhyām viśeṣaniruktikroḍebhyaḥ
Genitiveviśeṣaniruktikroḍasya viśeṣaniruktikroḍayoḥ viśeṣaniruktikroḍānām
Locativeviśeṣaniruktikroḍe viśeṣaniruktikroḍayoḥ viśeṣaniruktikroḍeṣu

Compound viśeṣaniruktikroḍa -

Adverb -viśeṣaniruktikroḍam -viśeṣaniruktikroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria