Declension table of ?viśeṣanirukti

Deva

FeminineSingularDualPlural
Nominativeviśeṣaniruktiḥ viśeṣaniruktī viśeṣaniruktayaḥ
Vocativeviśeṣanirukte viśeṣaniruktī viśeṣaniruktayaḥ
Accusativeviśeṣaniruktim viśeṣaniruktī viśeṣaniruktīḥ
Instrumentalviśeṣaniruktyā viśeṣaniruktibhyām viśeṣaniruktibhiḥ
Dativeviśeṣaniruktyai viśeṣaniruktaye viśeṣaniruktibhyām viśeṣaniruktibhyaḥ
Ablativeviśeṣaniruktyāḥ viśeṣanirukteḥ viśeṣaniruktibhyām viśeṣaniruktibhyaḥ
Genitiveviśeṣaniruktyāḥ viśeṣanirukteḥ viśeṣaniruktyoḥ viśeṣaniruktīnām
Locativeviśeṣaniruktyām viśeṣaniruktau viśeṣaniruktyoḥ viśeṣaniruktiṣu

Compound viśeṣanirukti -

Adverb -viśeṣanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria