Declension table of ?viśeṣamati

Deva

MasculineSingularDualPlural
Nominativeviśeṣamatiḥ viśeṣamatī viśeṣamatayaḥ
Vocativeviśeṣamate viśeṣamatī viśeṣamatayaḥ
Accusativeviśeṣamatim viśeṣamatī viśeṣamatīn
Instrumentalviśeṣamatinā viśeṣamatibhyām viśeṣamatibhiḥ
Dativeviśeṣamataye viśeṣamatibhyām viśeṣamatibhyaḥ
Ablativeviśeṣamateḥ viśeṣamatibhyām viśeṣamatibhyaḥ
Genitiveviśeṣamateḥ viśeṣamatyoḥ viśeṣamatīnām
Locativeviśeṣamatau viśeṣamatyoḥ viśeṣamatiṣu

Compound viśeṣamati -

Adverb -viśeṣamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria