Declension table of ?viśeṣamaṇḍana

Deva

NeuterSingularDualPlural
Nominativeviśeṣamaṇḍanam viśeṣamaṇḍane viśeṣamaṇḍanāni
Vocativeviśeṣamaṇḍana viśeṣamaṇḍane viśeṣamaṇḍanāni
Accusativeviśeṣamaṇḍanam viśeṣamaṇḍane viśeṣamaṇḍanāni
Instrumentalviśeṣamaṇḍanena viśeṣamaṇḍanābhyām viśeṣamaṇḍanaiḥ
Dativeviśeṣamaṇḍanāya viśeṣamaṇḍanābhyām viśeṣamaṇḍanebhyaḥ
Ablativeviśeṣamaṇḍanāt viśeṣamaṇḍanābhyām viśeṣamaṇḍanebhyaḥ
Genitiveviśeṣamaṇḍanasya viśeṣamaṇḍanayoḥ viśeṣamaṇḍanānām
Locativeviśeṣamaṇḍane viśeṣamaṇḍanayoḥ viśeṣamaṇḍaneṣu

Compound viśeṣamaṇḍana -

Adverb -viśeṣamaṇḍanam -viśeṣamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria