Declension table of ?viśeṣalakṣaṇāṭīkā

Deva

FeminineSingularDualPlural
Nominativeviśeṣalakṣaṇāṭīkā viśeṣalakṣaṇāṭīke viśeṣalakṣaṇāṭīkāḥ
Vocativeviśeṣalakṣaṇāṭīke viśeṣalakṣaṇāṭīke viśeṣalakṣaṇāṭīkāḥ
Accusativeviśeṣalakṣaṇāṭīkām viśeṣalakṣaṇāṭīke viśeṣalakṣaṇāṭīkāḥ
Instrumentalviśeṣalakṣaṇāṭīkayā viśeṣalakṣaṇāṭīkābhyām viśeṣalakṣaṇāṭīkābhiḥ
Dativeviśeṣalakṣaṇāṭīkāyai viśeṣalakṣaṇāṭīkābhyām viśeṣalakṣaṇāṭīkābhyaḥ
Ablativeviśeṣalakṣaṇāṭīkāyāḥ viśeṣalakṣaṇāṭīkābhyām viśeṣalakṣaṇāṭīkābhyaḥ
Genitiveviśeṣalakṣaṇāṭīkāyāḥ viśeṣalakṣaṇāṭīkayoḥ viśeṣalakṣaṇāṭīkānām
Locativeviśeṣalakṣaṇāṭīkāyām viśeṣalakṣaṇāṭīkayoḥ viśeṣalakṣaṇāṭīkāsu

Adverb -viśeṣalakṣaṇāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria