Declension table of ?viśeṣalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviśeṣalakṣaṇam viśeṣalakṣaṇe viśeṣalakṣaṇāni
Vocativeviśeṣalakṣaṇa viśeṣalakṣaṇe viśeṣalakṣaṇāni
Accusativeviśeṣalakṣaṇam viśeṣalakṣaṇe viśeṣalakṣaṇāni
Instrumentalviśeṣalakṣaṇena viśeṣalakṣaṇābhyām viśeṣalakṣaṇaiḥ
Dativeviśeṣalakṣaṇāya viśeṣalakṣaṇābhyām viśeṣalakṣaṇebhyaḥ
Ablativeviśeṣalakṣaṇāt viśeṣalakṣaṇābhyām viśeṣalakṣaṇebhyaḥ
Genitiveviśeṣalakṣaṇasya viśeṣalakṣaṇayoḥ viśeṣalakṣaṇānām
Locativeviśeṣalakṣaṇe viśeṣalakṣaṇayoḥ viśeṣalakṣaṇeṣu

Compound viśeṣalakṣaṇa -

Adverb -viśeṣalakṣaṇam -viśeṣalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria