Declension table of ?viśeṣakaraṇa

Deva

NeuterSingularDualPlural
Nominativeviśeṣakaraṇam viśeṣakaraṇe viśeṣakaraṇāni
Vocativeviśeṣakaraṇa viśeṣakaraṇe viśeṣakaraṇāni
Accusativeviśeṣakaraṇam viśeṣakaraṇe viśeṣakaraṇāni
Instrumentalviśeṣakaraṇena viśeṣakaraṇābhyām viśeṣakaraṇaiḥ
Dativeviśeṣakaraṇāya viśeṣakaraṇābhyām viśeṣakaraṇebhyaḥ
Ablativeviśeṣakaraṇāt viśeṣakaraṇābhyām viśeṣakaraṇebhyaḥ
Genitiveviśeṣakaraṇasya viśeṣakaraṇayoḥ viśeṣakaraṇānām
Locativeviśeṣakaraṇe viśeṣakaraṇayoḥ viśeṣakaraṇeṣu

Compound viśeṣakaraṇa -

Adverb -viśeṣakaraṇam -viśeṣakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria