Declension table of viśeṣaka

Deva

NeuterSingularDualPlural
Nominativeviśeṣakam viśeṣake viśeṣakāṇi
Vocativeviśeṣaka viśeṣake viśeṣakāṇi
Accusativeviśeṣakam viśeṣake viśeṣakāṇi
Instrumentalviśeṣakeṇa viśeṣakābhyām viśeṣakaiḥ
Dativeviśeṣakāya viśeṣakābhyām viśeṣakebhyaḥ
Ablativeviśeṣakāt viśeṣakābhyām viśeṣakebhyaḥ
Genitiveviśeṣakasya viśeṣakayoḥ viśeṣakāṇām
Locativeviśeṣake viśeṣakayoḥ viśeṣakeṣu

Compound viśeṣaka -

Adverb -viśeṣakam -viśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria