Declension table of ?viśeṣakṛt

Deva

MasculineSingularDualPlural
Nominativeviśeṣakṛt viśeṣakṛtau viśeṣakṛtaḥ
Vocativeviśeṣakṛt viśeṣakṛtau viśeṣakṛtaḥ
Accusativeviśeṣakṛtam viśeṣakṛtau viśeṣakṛtaḥ
Instrumentalviśeṣakṛtā viśeṣakṛdbhyām viśeṣakṛdbhiḥ
Dativeviśeṣakṛte viśeṣakṛdbhyām viśeṣakṛdbhyaḥ
Ablativeviśeṣakṛtaḥ viśeṣakṛdbhyām viśeṣakṛdbhyaḥ
Genitiveviśeṣakṛtaḥ viśeṣakṛtoḥ viśeṣakṛtām
Locativeviśeṣakṛti viśeṣakṛtoḥ viśeṣakṛtsu

Compound viśeṣakṛt -

Adverb -viśeṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria