Declension table of ?viśeṣajñānavādārtha

Deva

MasculineSingularDualPlural
Nominativeviśeṣajñānavādārthaḥ viśeṣajñānavādārthau viśeṣajñānavādārthāḥ
Vocativeviśeṣajñānavādārtha viśeṣajñānavādārthau viśeṣajñānavādārthāḥ
Accusativeviśeṣajñānavādārtham viśeṣajñānavādārthau viśeṣajñānavādārthān
Instrumentalviśeṣajñānavādārthena viśeṣajñānavādārthābhyām viśeṣajñānavādārthaiḥ viśeṣajñānavādārthebhiḥ
Dativeviśeṣajñānavādārthāya viśeṣajñānavādārthābhyām viśeṣajñānavādārthebhyaḥ
Ablativeviśeṣajñānavādārthāt viśeṣajñānavādārthābhyām viśeṣajñānavādārthebhyaḥ
Genitiveviśeṣajñānavādārthasya viśeṣajñānavādārthayoḥ viśeṣajñānavādārthānām
Locativeviśeṣajñānavādārthe viśeṣajñānavādārthayoḥ viśeṣajñānavādārtheṣu

Compound viśeṣajñānavādārtha -

Adverb -viśeṣajñānavādārtham -viśeṣajñānavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria