Declension table of viśeṣajña

Deva

NeuterSingularDualPlural
Nominativeviśeṣajñam viśeṣajñe viśeṣajñāni
Vocativeviśeṣajña viśeṣajñe viśeṣajñāni
Accusativeviśeṣajñam viśeṣajñe viśeṣajñāni
Instrumentalviśeṣajñena viśeṣajñābhyām viśeṣajñaiḥ
Dativeviśeṣajñāya viśeṣajñābhyām viśeṣajñebhyaḥ
Ablativeviśeṣajñāt viśeṣajñābhyām viśeṣajñebhyaḥ
Genitiveviśeṣajñasya viśeṣajñayoḥ viśeṣajñānām
Locativeviśeṣajñe viśeṣajñayoḥ viśeṣajñeṣu

Compound viśeṣajña -

Adverb -viśeṣajñam -viśeṣajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria