Declension table of viśeṣajña

Deva

MasculineSingularDualPlural
Nominativeviśeṣajñaḥ viśeṣajñau viśeṣajñāḥ
Vocativeviśeṣajña viśeṣajñau viśeṣajñāḥ
Accusativeviśeṣajñam viśeṣajñau viśeṣajñān
Instrumentalviśeṣajñena viśeṣajñābhyām viśeṣajñaiḥ viśeṣajñebhiḥ
Dativeviśeṣajñāya viśeṣajñābhyām viśeṣajñebhyaḥ
Ablativeviśeṣajñāt viśeṣajñābhyām viśeṣajñebhyaḥ
Genitiveviśeṣajñasya viśeṣajñayoḥ viśeṣajñānām
Locativeviśeṣajñe viśeṣajñayoḥ viśeṣajñeṣu

Compound viśeṣajña -

Adverb -viśeṣajñam -viśeṣajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria