Declension table of viśeṣaguṇa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaguṇaḥ viśeṣaguṇau viśeṣaguṇāḥ
Vocativeviśeṣaguṇa viśeṣaguṇau viśeṣaguṇāḥ
Accusativeviśeṣaguṇam viśeṣaguṇau viśeṣaguṇān
Instrumentalviśeṣaguṇena viśeṣaguṇābhyām viśeṣaguṇaiḥ viśeṣaguṇebhiḥ
Dativeviśeṣaguṇāya viśeṣaguṇābhyām viśeṣaguṇebhyaḥ
Ablativeviśeṣaguṇāt viśeṣaguṇābhyām viśeṣaguṇebhyaḥ
Genitiveviśeṣaguṇasya viśeṣaguṇayoḥ viśeṣaguṇānām
Locativeviśeṣaguṇe viśeṣaguṇayoḥ viśeṣaguṇeṣu

Compound viśeṣaguṇa -

Adverb -viśeṣaguṇam -viśeṣaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria