Declension table of ?viśeṣadṛśyā

Deva

FeminineSingularDualPlural
Nominativeviśeṣadṛśyā viśeṣadṛśye viśeṣadṛśyāḥ
Vocativeviśeṣadṛśye viśeṣadṛśye viśeṣadṛśyāḥ
Accusativeviśeṣadṛśyām viśeṣadṛśye viśeṣadṛśyāḥ
Instrumentalviśeṣadṛśyayā viśeṣadṛśyābhyām viśeṣadṛśyābhiḥ
Dativeviśeṣadṛśyāyai viśeṣadṛśyābhyām viśeṣadṛśyābhyaḥ
Ablativeviśeṣadṛśyāyāḥ viśeṣadṛśyābhyām viśeṣadṛśyābhyaḥ
Genitiveviśeṣadṛśyāyāḥ viśeṣadṛśyayoḥ viśeṣadṛśyānām
Locativeviśeṣadṛśyāyām viśeṣadṛśyayoḥ viśeṣadṛśyāsu

Adverb -viśeṣadṛśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria