Declension table of ?viśeṣadṛśya

Deva

MasculineSingularDualPlural
Nominativeviśeṣadṛśyaḥ viśeṣadṛśyau viśeṣadṛśyāḥ
Vocativeviśeṣadṛśya viśeṣadṛśyau viśeṣadṛśyāḥ
Accusativeviśeṣadṛśyam viśeṣadṛśyau viśeṣadṛśyān
Instrumentalviśeṣadṛśyena viśeṣadṛśyābhyām viśeṣadṛśyaiḥ viśeṣadṛśyebhiḥ
Dativeviśeṣadṛśyāya viśeṣadṛśyābhyām viśeṣadṛśyebhyaḥ
Ablativeviśeṣadṛśyāt viśeṣadṛśyābhyām viśeṣadṛśyebhyaḥ
Genitiveviśeṣadṛśyasya viśeṣadṛśyayoḥ viśeṣadṛśyānām
Locativeviśeṣadṛśye viśeṣadṛśyayoḥ viśeṣadṛśyeṣu

Compound viśeṣadṛśya -

Adverb -viśeṣadṛśyam -viśeṣadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria