Declension table of ?viśeṣabhūtapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeviśeṣabhūtapariśiṣṭam viśeṣabhūtapariśiṣṭe viśeṣabhūtapariśiṣṭāni
Vocativeviśeṣabhūtapariśiṣṭa viśeṣabhūtapariśiṣṭe viśeṣabhūtapariśiṣṭāni
Accusativeviśeṣabhūtapariśiṣṭam viśeṣabhūtapariśiṣṭe viśeṣabhūtapariśiṣṭāni
Instrumentalviśeṣabhūtapariśiṣṭena viśeṣabhūtapariśiṣṭābhyām viśeṣabhūtapariśiṣṭaiḥ
Dativeviśeṣabhūtapariśiṣṭāya viśeṣabhūtapariśiṣṭābhyām viśeṣabhūtapariśiṣṭebhyaḥ
Ablativeviśeṣabhūtapariśiṣṭāt viśeṣabhūtapariśiṣṭābhyām viśeṣabhūtapariśiṣṭebhyaḥ
Genitiveviśeṣabhūtapariśiṣṭasya viśeṣabhūtapariśiṣṭayoḥ viśeṣabhūtapariśiṣṭānām
Locativeviśeṣabhūtapariśiṣṭe viśeṣabhūtapariśiṣṭayoḥ viśeṣabhūtapariśiṣṭeṣu

Compound viśeṣabhūtapariśiṣṭa -

Adverb -viśeṣabhūtapariśiṣṭam -viśeṣabhūtapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria